Original

यत्र चापश्यत स वै तिरो वर्षाणि वर्षति ।तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥ २६ ॥

Segmented

यत्र च अपश्यत स वै तिरो वर्षाणि वर्षति तत्र तानि दृढैः पाशैः सु गाढम् पर्यबन्धत

Analysis

Word Lemma Parse
यत्र यत्र pos=i
pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तिरो तिरस् pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षति वृष् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तानि तद् pos=n,g=n,c=2,n=p
दृढैः दृढ pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
सु सु pos=i
गाढम् गाढम् pos=i
पर्यबन्धत परिबन्ध् pos=v,p=3,n=s,l=lun