Original

खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् ।विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ॥ २४ ॥

Segmented

खड्गान् च पीतान् दीर्घान् च कलापान् च महाधनान् विपाठान् क्षुरधारान् च धनुर्भिः निदधुः सह

Analysis

Word Lemma Parse
खड्गान् खड्ग pos=n,g=m,c=2,n=p
pos=i
पीतान् पीत pos=a,g=m,c=2,n=p
दीर्घान् दीर्घ pos=a,g=m,c=2,n=p
pos=i
कलापान् कलाप pos=n,g=m,c=2,n=p
pos=i
महाधनान् महाधन pos=a,g=m,c=2,n=p
विपाठान् विपाठ pos=n,g=m,c=2,n=p
क्षुरधारान् क्षुरधार pos=n,g=m,c=2,n=p
pos=i
धनुर्भिः धनुस् pos=n,g=n,c=3,n=p
निदधुः निधा pos=v,p=3,n=p,l=lit
सह सह pos=i