Original

दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ २३ ॥

Segmented

दक्षिणाम् दक्षिण-आचारः दिशम् येन अजयत् प्रभुः अपज्यम् अकरोद् वीरः सहदेवः तदा आयुधम्

Analysis

Word Lemma Parse
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दक्षिण दक्षिण pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अपज्यम् अपज्य pos=a,g=n,c=1,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तदा तदा pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s