Original

अजयत्पश्चिमामाशां धनुषा येन पाण्डवः ।तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि ॥ २२ ॥

Segmented

अजयत् पश्चिमाम् आशाम् धनुषा येन पाण्डवः तस्य मौर्वीम् अपाकर्षत् शूरः संक्रन्दनो युधि

Analysis

Word Lemma Parse
अजयत् जि pos=v,p=3,n=s,l=lan
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मौर्वीम् मौर्वी pos=n,g=f,c=2,n=s
अपाकर्षत् अपकृष् pos=v,p=3,n=s,l=lan
शूरः शूर pos=n,g=m,c=1,n=s
संक्रन्दनो संक्रन्दन pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s