Original

सैन्धवं येन राजानं परामृषत चानघ ।ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ २१ ॥

Segmented

सैन्धवम् येन राजानम् परामृषत च अनघ ज्या-पाशम् धनुषः तस्य भीमसेनो ऽवतारयत्

Analysis

Word Lemma Parse
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
परामृषत परामृष् pos=v,p=3,n=s,l=lan
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
ज्या ज्या pos=n,comp=y
पाशम् पाश pos=n,g=m,c=2,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽवतारयत् अवतारय् pos=v,p=3,n=s,l=lan