Original

ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः ।वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥ २ ॥

Segmented

ततस् ते दक्षिणम् तीरम् अन्वगच्छन् पदातयः वसन्तो गिरि-दुर्गेषु वन-दुर्गेषु धन्विनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
अन्वगच्छन् अनुगम् pos=v,p=3,n=p,l=lan
पदातयः पदाति pos=n,g=m,c=1,n=p
वसन्तो वस् pos=va,g=m,c=1,n=p,f=part
गिरि गिरि pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
वन वन pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
धन्विनः धन्विन् pos=a,g=m,c=1,n=p