Original

पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः ।प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ॥ १९ ॥

Segmented

पाञ्चालान् येन संग्रामे भीमसेनो ऽजयत् प्रभुः प्रत्यषेधद् बहून् एकः सपत्नाम् च एव दिग्जये

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
येन यद् pos=n,g=n,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
प्रत्यषेधद् प्रतिषिध् pos=v,p=3,n=s,l=lan
बहून् बहु pos=a,g=m,c=2,n=p
एकः एक pos=n,g=m,c=1,n=s
सपत्नाम् सपत्न pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
दिग्जये दिग्जय pos=n,g=m,c=7,n=s