Original

तदुदारं महाघोषं सपत्नगणसूदनम् ।अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम् ॥ १७ ॥

Segmented

तद् उदारम् महा-घोषम् सपत्न-गण-सूदनम् अपज्यम् अकरोत् पार्थो गाण्डीवम् अभयंकरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उदारम् उदार pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
घोषम् घोष pos=n,g=n,c=2,n=s
सपत्न सपत्न pos=n,comp=y
गण गण pos=n,comp=y
सूदनम् सूदन pos=a,g=n,c=2,n=s
अपज्यम् अपज्य pos=a,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अभयंकरम् अभयंकर pos=a,g=n,c=2,n=s