Original

येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ॥ १६ ॥

Segmented

येन देवान् मनुष्यान् च सर्पान् च एक-रथः ऽजयत् स्फीतान् जनपदान् च अन्यान् अजयत् कुरु-नन्दनः

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
सर्पान् सर्प pos=n,g=m,c=2,n=p
pos=i
एक एक pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
स्फीतान् स्फीत pos=a,g=m,c=2,n=p
जनपदान् जनपद pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s