Original

वैशंपायन उवाच ।एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् ।प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥ १५ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा स राजानम् धर्म-आत्मानम् युधिष्ठिरम् प्रचक्रमे निधानाय शस्त्राणाम् भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit
निधानाय निधान pos=n,g=n,c=4,n=s
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s