Original

न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव ।उत्पथे हि वने जाता मृगव्यालनिषेविते ॥ १३ ॥

Segmented

न च अपि विद्यते कश्चिद् मनुष्यः इह पार्थिव उत्पथे हि वने जाता मृग-व्याल-निषेविते

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
इह इह pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
उत्पथे उत्पथ pos=a,g=n,c=7,n=s
हि हि pos=i
वने वन pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
व्याल व्याल pos=n,comp=y
निषेविते निषेव् pos=va,g=n,c=7,n=s,f=part