Original

सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि ।समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ १० ॥

Segmented

स आयुधाः च वयम् तात प्रवेक्ष्यामः पुरम् यदि समुद्वेगम् जनस्य अस्य करिष्यामो न संशयः

Analysis

Word Lemma Parse
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
प्रवेक्ष्यामः प्रविश् pos=v,p=1,n=p,l=lrt
पुरम् पुर pos=n,g=n,c=2,n=s
यदि यदि pos=i
समुद्वेगम् समुद्वेग pos=n,g=m,c=2,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
करिष्यामो कृ pos=v,p=1,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s