Original

वैशंपायन उवाच ।ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः ।बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ॥ १ ॥

Segmented

वैशंपायन उवाच ते वीरा बद्ध-निस्त्रिंशाः तन्-आयुध-कलापिन् बद्ध-गोधा-अङ्गुलि-त्राणाः कालिन्दीम् अभितो ययुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
तन् तन् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
कलापिन् कलापिन् pos=a,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणाः त्राण pos=n,g=m,c=1,n=p
कालिन्दीम् कालिन्दी pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
ययुः या pos=v,p=3,n=p,l=lit