Original

तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ ८ ॥

Segmented

तदा एव ते हि विक्रान्तुम् ईषुः कौरव-नन्दनाः धर्म-पाश-निबद्धाः तु न चेलुः क्षत्रिय-व्रतात्

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
विक्रान्तुम् विक्रम् pos=vi
ईषुः इष् pos=v,p=3,n=p,l=lit
कौरव कौरव pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
निबद्धाः निबन्ध् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
pos=i
चेलुः चल् pos=v,p=3,n=p,l=lit
क्षत्रिय क्षत्रिय pos=n,comp=y
व्रतात् व्रत pos=n,g=n,c=5,n=s