Original

सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः ।येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ ६ ॥

Segmented

सर्वे च एव महात्मानः सर्वे धर्म-अर्थ-कोविदाः येषाम् युधिष्ठिरो राजा कस्माद् धर्मे ऽपराध्नुयुः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽपराध्नुयुः अपराध् pos=v,p=3,n=p,l=vidhilin