Original

सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् ।एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ ५ ॥

Segmented

सर्वम् यथावत् चीर्णम् यद् यद् एभिः परिश्रुतम् एवम् एतद् ध्रुवम् ज्ञात्वा ततो बीभत्सुः आगतः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथावत् यथावत् pos=i
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
परिश्रुतम् परिश्रु pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
ज्ञात्वा ज्ञा pos=vi
ततो ततस् pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part