Original

तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः ।त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ ४ ॥

Segmented

तेषाम् अभ्यधिका मासाः पञ्च द्वादश च क्षपाः त्रयोदशानाम् वर्षाणाम् इति मे वर्तते मतिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अभ्यधिका अभ्यधिक pos=a,g=m,c=1,n=p
मासाः मास pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
pos=i
क्षपाः क्षपा pos=n,g=f,c=1,n=p
त्रयोदशानाम् त्रयोदश pos=a,g=m,c=6,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s