Original

तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् ।पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ॥ ३ ॥

Segmented

तेषाम् काल-अतिरेकेन ज्योतिषाम् च व्यतिक्रमात् पञ्चमे पञ्चमे वर्षे द्वौ मासौ उपजायतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
काल काल pos=n,comp=y
अतिरेकेन अतिरेक pos=n,g=m,c=3,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
pos=i
व्यतिक्रमात् व्यतिक्रम pos=n,g=m,c=5,n=s
पञ्चमे पञ्चम pos=a,g=m,c=7,n=s
पञ्चमे पञ्चम pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
मासौ मास pos=n,g=m,c=1,n=d
उपजायतः उपजन् pos=v,p=3,n=d,l=lat