Original

ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि ।एवं कालविभागेन कालचक्रं प्रवर्तते ॥ २ ॥

Segmented

ऋतवः च अपि युज्यन्ते तथा संवत्सरा अपि एवम् काल-विभागेन कालचक्रम् प्रवर्तते

Analysis

Word Lemma Parse
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
युज्यन्ते युज् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
संवत्सरा संवत्सर pos=n,g=m,c=1,n=p
अपि अपि pos=i
एवम् एवम् pos=i
काल काल pos=n,comp=y
विभागेन विभाग pos=n,g=m,c=3,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat