Original

अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः ।अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ १९ ॥

Segmented

अग्रतः सूतपुत्रः तु कर्णः तिष्ठतु दंशितः अहम् सर्वस्य सैन्यस्य पश्चात् स्थास्यामि पालयन्

Analysis

Word Lemma Parse
अग्रतः अग्रतस् pos=i
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्चात् पश्चात् pos=i
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part