Original

आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः ।कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ १८ ॥

Segmented

आचार्यो मध्यतस् तिष्ठतु अश्वत्थामा तु सव्यतः कृपः शारद्वतो धीमान् पार्श्वम् रक्षतु दक्षिणम्

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
मध्यतस् मध्यतस् pos=i
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
सव्यतः सव्यतस् pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s