Original

भीष्म उवाच ।अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते ।क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति ।ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ॥ १६ ॥

Segmented

भीष्म उवाच अत्र या मामकी बुद्धिः श्रूयताम् यदि रोचते क्षिप्रम् बल-चतुर्भागम् गृह्य गच्छ पुरम् प्रति ततो अपरः चतुर्भागः गाः समादाय गच्छतु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
या यद् pos=n,g=f,c=1,n=s
मामकी मामक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
बल बल pos=n,comp=y
चतुर्भागम् चतुर्भाग pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
गच्छ गम् pos=v,p=2,n=s,l=lot
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
ततो ततस् pos=i
अपरः अपर pos=n,g=m,c=1,n=s
चतुर्भागः चतुर्भाग pos=n,g=m,c=1,n=s
गाः गो pos=n,g=,c=2,n=p
समादाय समादा pos=vi
गच्छतु गम् pos=v,p=3,n=s,l=lot