Original

प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् ।तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ।तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् ॥ ११ ॥

Segmented

प्रतियुध्याम समरे सर्व-शस्त्रभृताम् वरम् तस्माद् यद् अत्र कल्याणम् लोके सद्भिः अनुष्ठितम् तत् संविधीयताम् क्षिप्रम् मा नो हि अर्थः ऽतिगात् परान्

Analysis

Word Lemma Parse
प्रतियुध्याम प्रतियुध् pos=v,p=1,n=p,l=lot
समरे समर pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
मा मा pos=i
नो मद् pos=n,g=,c=6,n=p
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽतिगात् अतिगा pos=v,p=3,n=s,l=lun
परान् पर pos=n,g=m,c=2,n=p