Original

प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः ।अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः ॥ १० ॥

Segmented

प्राप्ते तु काले प्राप्तव्यम् न उत्सृजेयुः नर-ऋषभाः अपि वज्रभृता गुप्तम् तथावीर्या हि पाण्डवाः

Analysis

Word Lemma Parse
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
काले काल pos=n,g=m,c=7,n=s
प्राप्तव्यम् प्राप् pos=va,g=n,c=2,n=s,f=krtya
pos=i
उत्सृजेयुः उत्सृज् pos=v,p=3,n=p,l=vidhilin
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अपि अपि pos=i
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
तथावीर्या तथावीर्य pos=a,g=m,c=1,n=p
हि हि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p