Original

ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् ।उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत् ॥ ८ ॥

Segmented

ततस् ते जवना धुर्या जानुभ्याम् अगमन् महीम् उत्तरः च अपि संत्रस्तो रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
जवना जवन pos=a,g=m,c=1,n=p
धुर्या धुर्य pos=n,g=m,c=1,n=p
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अगमन् गम् pos=v,p=3,n=p,l=lun
महीम् मही pos=n,g=f,c=2,n=s
उत्तरः उत्तर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संत्रस्तो संत्रस् pos=va,g=m,c=1,n=s,f=part
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan