Original

स्वनवन्तं महाशङ्खं बलवानरिमर्दनः ।प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥ ७ ॥

Segmented

स्वनवन्तम् महा-शङ्खम् बलवान् अरि-मर्दनः प्राधमद् बलम् आस्थाय द्विषताम् लोम-हर्षणम्

Analysis

Word Lemma Parse
स्वनवन्तम् स्वनवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
प्राधमद् प्रधम् pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s