Original

सपताकं विचित्राङ्गं सोपासङ्गं महारथः ।रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ॥ ५ ॥

Segmented

स पताकम् विचित्र-अङ्गम् स उपासङ्गम् महा-रथः रथम् आस्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः

Analysis

Word Lemma Parse
pos=i
पताकम् पताका pos=n,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
pos=i
उपासङ्गम् उपासङ्ग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s