Original

मनसा चिन्तयामास प्रसादं पावकस्य च ।स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ॥ ४ ॥

Segmented

मनसा चिन्तयामास प्रसादम् पावकस्य च स च तद्-चिन्तितम् ज्ञात्वा ध्वजे भूतानि अचोदयत्

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
पावकस्य पावक pos=n,g=m,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
चिन्तितम् चिन्तय् pos=va,g=n,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
ध्वजे ध्वज pos=n,g=m,c=7,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan