Original

दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा ।काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥ ३ ॥

Segmented

दैवीम् मायाम् रथे युक्त्वा विहिताम् विश्वकर्मणा काञ्चनम् सिंह-लाङ्गूलम् ध्वजम् वानर-लक्षणम्

Analysis

Word Lemma Parse
दैवीम् दैव pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
युक्त्वा युज् pos=vi
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
लाङ्गूलम् लाङ्गूल pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=n,c=1,n=s
वानर वानर pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s