Original

पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति ।विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ॥ २३ ॥

Segmented

पराभूता च वः सेना न कश्चिद् योद्धुम् इच्छति विवर्ण-मुख-भूयिष्ठाः सर्वे योधा विचेतसः गाः संप्रस्थाप्य तिष्ठामो व्यूढ-अनीकाः प्रहारिणः

Analysis

Word Lemma Parse
पराभूता पराभू pos=va,g=f,c=1,n=s,f=part
pos=i
वः त्वद् pos=n,g=,c=6,n=p
सेना सेना pos=n,g=f,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
योद्धुम् युध् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
विवर्ण विवर्ण pos=a,comp=y
मुख मुख pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
गाः गो pos=n,g=,c=2,n=p
संप्रस्थाप्य संप्रस्थापय् pos=vi
तिष्ठामो स्था pos=v,p=1,n=p,l=lat
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p