Original

गोमायुरेष सेनाया रुवन्मध्येऽनुधावति ।अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ।भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ॥ २२ ॥

Segmented

गोमायुः एष सेनाया रु मध्ये ऽनुधावति अनाहतः च निष्क्रान्तो महद् वेदयते भयम् भवताम् रोमकूपाणि प्रहृष्टानि उपलक्षये

Analysis

Word Lemma Parse
गोमायुः गोमायु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सेनाया सेना pos=n,g=f,c=6,n=s
रु रु pos=va,g=m,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
अनाहतः अनाहत pos=a,g=m,c=1,n=s
pos=i
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
रोमकूपाणि रोमकूप pos=n,g=n,c=2,n=p
प्रहृष्टानि प्रहृष् pos=va,g=n,c=2,n=p,f=part
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat