Original

प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः ।ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ।शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ॥ २१ ॥

Segmented

प्रति आदित्यम् च नः सर्वे मृगा घोर-प्रवादिन् ध्वजेषु च निलीयन्ते वायसाः तत् न शोभनम् शकुनाः च अपसव्याः नो वेदयन्ति महद् भयम्

Analysis

Word Lemma Parse
प्रति प्रति pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
pos=i
नः मद् pos=n,g=,c=4,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृगा मृग pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
प्रवादिन् प्रवादिन् pos=a,g=m,c=1,n=p
ध्वजेषु ध्वज pos=n,g=m,c=7,n=p
pos=i
निलीयन्ते निली pos=v,p=3,n=p,l=lat
वायसाः वायस pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
शोभनम् शोभन pos=a,g=n,c=1,n=s
शकुनाः शकुन pos=n,g=m,c=1,n=p
pos=i
अपसव्याः अपसव्य pos=a,g=m,c=1,n=p
नो मद् pos=n,g=,c=4,n=p
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s