Original

ध्वजं सिंहं रथात्तस्मादपनीय महारथः ।प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥ २ ॥

Segmented

ध्वजम् सिंहम् रथात् तस्माद् अपनीय महा-रथः प्रणिधाय शमी-मूले प्रायाद् उत्तर-सारथिः

Analysis

Word Lemma Parse
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अपनीय अपनी pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रणिधाय प्रणिधा pos=vi
शमी शमी pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
उत्तर उत्तर pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s