Original

द्रोण उवाच ।यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते ।कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ॥ १९ ॥

Segmented

द्रोण उवाच यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते कम्पते च यथा भूमिः न एष ऽन्यः सव्यसाचिनः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
रथस्य रथ pos=n,g=m,c=6,n=s
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
यथा यथा pos=i
शङ्ख शङ्ख pos=n,g=m,c=1,n=s
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat
कम्पते कम्प् pos=v,p=3,n=s,l=lat
pos=i
यथा यथा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=5,n=s