Original

वैशंपायन उवाच ।तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥ १८ ॥

Segmented

वैशंपायन उवाच तस्य शङ्खस्य शब्देन रथ-नेमि-स्वनेन च गाण्डीवस्य च घोषेण पृथिवी समकम्पत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
pos=i
घोषेण घोष pos=n,g=m,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan