Original

अर्जुन उवाच ।एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय ।दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ १७ ॥

Segmented

अर्जुन उवाच एकान्ते रथम् आस्थाय पद्भ्याम् त्वम् अवपीडय दृढम् च रश्मीन् संयच्छ शङ्खम् ध्मास्यामि अहम् पुनः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकान्ते एकान्त pos=n,g=m,c=7,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
अवपीडय अवपीडय् pos=v,p=2,n=s,l=lot
दृढम् दृढम् pos=i
pos=i
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
संयच्छ संयम् pos=v,p=2,n=s,l=lot
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
ध्मास्यामि धम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i