Original

नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः ।ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ।धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ॥ १४ ॥

Segmented

न एवंविधः शङ्ख-शब्दः पुरा जातु मया श्रुतः ध्वजस्य च अपि रूपम् मे दृष्ट-पूर्वम् न हि ईदृशम् धनुषः च एव निर्घोषः श्रुत-पूर्वः न मे क्वचित्

Analysis

Word Lemma Parse
pos=i
एवंविधः एवंविध pos=a,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
जातु जातु pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
ध्वजस्य ध्वज pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
क्वचित् क्वचिद् pos=i