Original

उत्तर उवाच ।श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ॥ १३ ॥

Segmented

उत्तर उवाच श्रुता मे शङ्ख-शब्दाः च भेरी-शब्दाः च पुष्कलाः कुञ्जराणाम् च निनदा व्यूढ-अनीकेषु तिष्ठताम्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुता श्रु pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
भेरी भेरी pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
निनदा निनद pos=n,g=m,c=1,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part