Original

स त्वं कथमिहानेन शङ्खशब्देन भीषितः ।विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ १२ ॥

Segmented

स त्वम् कथम् इह अनेन शङ्ख-शब्देन भीषितः विषण्ण-रूपः वित्रस्तः पुरुषः प्राकृतो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
इह इह pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
भीषितः भीषित pos=a,g=m,c=1,n=s
विषण्ण विषद् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
वित्रस्तः वित्रस् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
यथा यथा pos=i