Original

श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥ ११ ॥

Segmented

श्रुतवन्तः ते शङ्ख-शब्दाः च भेरी-शब्दाः च पुष्कलाः कुञ्जराणाम् च नदताम् व्यूढ-अनीकेषु तिष्ठताम्

Analysis

Word Lemma Parse
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
भेरी भेरी pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part