Original

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप ।कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ १० ॥

Segmented

मा भैः त्वम् राज-पुत्र अग्र्यैः क्षत्रियो ऽसि परंतप कथम् पुरुष-शार्दूल शत्रु-मध्ये विषीदसि

Analysis

Word Lemma Parse
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शत्रु शत्रु pos=n,comp=y
मध्ये मध्ये pos=i
विषीदसि विषद् pos=v,p=2,n=s,l=lat