Original

वैशंपायन उवाच ।उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् ।आयुधं सर्वमादाय ततः प्रायाद्धनंजयः ॥ १ ॥

Segmented

वैशंपायन उवाच उत्तरम् सारथिम् कृत्वा शमीम् कृत्वा प्रदक्षिणम् आयुधम् सर्वम् आदाय ततः प्रायाद् धनंजयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
शमीम् शमी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s