Original

उत्तर उवाच ।बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि ।केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ॥ ८ ॥

Segmented

उत्तर उवाच बिभेमि न अहम् एतेषाम् जानामि त्वाम् स्थिरम् युधि केशवेन अपि संग्रामे साक्षाद् इन्द्रेण वा समम्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बिभेमि भी pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्थिरम् स्थिर pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
केशवेन केशव pos=n,g=m,c=3,n=s
अपि अपि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
साक्षाद् साक्षात् pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
वा वा pos=i
समम् समम् pos=i