Original

ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि ।नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥ ६ ॥

Segmented

ज्या-क्षेपणम् क्रोध-कृतम् नगरम् ते मया गुप्तम् रथोपस्थम् भविष्यति

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
क्षेपणम् क्षेपण pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
रथोपस्थम् रथोपस्थ pos=n,g=m,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt