Original

एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ।अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥ ४ ॥

Segmented

एतान् सर्वान् उपासङ्गान् क्षिप्रम् बध्नीहि मे रथे एतम् च आहर निस्त्रिंशम् जातरूप-परिष्कृतम् अहम् वै कुरुभिः योत्स्याम्य् अवजेष्यामि ते पशून्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपासङ्गान् उपासङ्ग pos=n,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
बध्नीहि बन्ध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
रथे रथ pos=n,g=m,c=7,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
pos=i
आहर आहृ pos=v,p=2,n=s,l=lot
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
जातरूप जातरूप pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
कुरुभिः कुरु pos=n,g=m,c=3,n=p
योत्स्याम्य् युध् pos=v,p=1,n=s,l=lrt
अवजेष्यामि अवजि pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पशून् पशु pos=n,g=m,c=2,n=p