Original

सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् ।भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ॥ २६ ॥

Segmented

स निर्घाता अभवत् भूमिः दिक्षु वायुः ववौ भृशम् भ्रान्त-द्विजम् खम् तदा आसीत् प्रकम्प्-महा-द्रुमम्

Analysis

Word Lemma Parse
pos=i
निर्घाता निर्घात pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
भूमिः भूमि pos=n,g=f,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
वायुः वायु pos=n,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
भ्रान्त भ्रम् pos=va,comp=y,f=part
द्विजम् द्विज pos=n,g=n,c=1,n=s
खम् pos=n,g=n,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रकम्प् प्रकम्प् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=n,c=1,n=s