Original

कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा ।अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ २४ ॥

Segmented

कृष्णान् केशान् श्वेतेन उद्ग्रथ्य केशाञ्श्वेतेनोद्ग्रथ्य अधिज्यम् तरसा कृत्वा गाण्डीवम् व्याक्षिपद् धनुः

Analysis

Word Lemma Parse
कृष्णान् कृष्ण pos=a,g=m,c=2,n=p
केशान् केश pos=n,g=m,c=2,n=p
श्वेतेन श्वेत pos=a,g=n,c=3,n=s
उद्ग्रथ्य उद्ग्रन्थ् pos=vi
केशाञ्श्वेतेनोद्ग्रथ्य वासस् pos=n,g=n,c=3,n=s
अधिज्यम् अधिज्य pos=a,g=n,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
कृत्वा कृ pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s