Original

त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ॥ २२ ॥

Segmented

त्वाम् एव अयम् रथो वोढुम् संग्रामे ऽर्हति धन्विनम् त्वम् च इमम् रथम् आस्थाय योद्धुम् अर्हो मतो मम

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
वोढुम् वह् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
धन्विनम् धन्विन् pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
योद्धुम् युध् pos=vi
अर्हो अर्ह pos=a,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s