Original

योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः ।बलाहकादपि मतः स जवे वीर्यवत्तरः ॥ २१ ॥

Segmented

यो ऽयम् वहति ते पार्ष्णिम् दक्षिणाम् अञ्चित-उद्यतः बलाहकाद् अपि मतः स जवे वीर्यवत्तरः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वहति वह् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अञ्चित अञ्चय् pos=va,comp=y,f=part
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
बलाहकाद् बलाहक pos=n,g=m,c=5,n=s
अपि अपि pos=i
मतः मन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s
वीर्यवत्तरः वीर्यवत्तर pos=a,g=m,c=1,n=s