Original

योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः ।वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् ॥ २० ॥

Segmented

यो ऽयम् काञ्चन-संनाहः पार्ष्णिम् वहति शोभनः वामम् सैन्यस्य मन्ये तम् जवेन बलवत्तरम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
संनाहः संनाह pos=n,g=m,c=1,n=s
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
शोभनः शोभन pos=a,g=m,c=1,n=s
वामम् वाम pos=a,g=m,c=2,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
जवेन जव pos=n,g=m,c=3,n=s
बलवत्तरम् बलवत्तर pos=a,g=m,c=2,n=s